Tag Archives: Trees And Plants Sanskrit Poems

Sanskrit Poem on Importance of Yoga योगस्य महत्त्वम्

Sanskrit Poem on Importance of Yoga योगस्य महत्त्वम्

योगस्य महत्त्वम् योगः भारतस्य आधारः अस्ति। योगं विना वयं स्वस्थः सानन्दः च भवितुम नशक्नुमः। सर्वप्रथम महर्षि पतञ्जलिः योगसुक्तम् प्रतिपादितम। अस्मिन् ग्रन्थे अष्टांग-योगस्य वर्णनम् अस्ति। सम्प्रति महानगरे प्रदूषणस्य समस्या अस्ति। ध्वनि, वायुः एवम् जलप्रदूषण: महानगरस्य जीवनस्य विकटसमस्या अस्ति। एकल परिवारः महानगरस्य यथार्थ: एतेन कारणेन जनाः रुग्नाः भविन्त। समयाभावेन जनेषु परस्परम् प्रेमः स्नेहः च न अस्ति। वयम् सर्वे तनावग्रस्ताः भवामः। अतएववयम् नूनं योगः करणीय:। प्रतिदिनम् प्रातः सायं योगम् पूजनीयम्। केवलम् योगेन वयम् स्वस्थः …

Read More »

संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

मां माँ, माँ त्वम्  संसारस्य अनुपम् उपहार, न त्वया सदृश्य कस्याः स्नेहम्, करुणा-ममतायाः त्वम् मूर्ति, न कोअपि कर्त्तुम् शक्नोति तव क्षतिपूर्ति। तव चरणयोः मम जीवनम् अस्ति, ‘माँ’शब्दस्य महिमा अपार, न माँ सदृश्य कस्याः प्यार, माँ त्वम् संसारस्य अनुपम् उपहार। ~ केसिया कुन्जुमौन, दशवीं-बी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75 जय वृक्ष! जय वृक्ष श्रूयताम् सर्वे वृक्षपुराणम्, …

Read More »