Tag Archives: Bal Geet for Recitation

जय शिव शंकर: महाशिवरात्रि भजन

Lord Shiva - Hindu God

जय शिव शंकर, स्वामी जय शिव शंकर कष्ट हरो स्वामी हमार, स्वामी कष्ट हरो हमार शरण में अपनी ले के भगवन, मौका दो अपनी सेवा का हे मेरे भोलेनाथ, यही विनती करता हूँ स्वामीनाथ क्या माया है क्या नहीं, मैं अज्ञानी नहीं जानू मेरे स्वामी मैं तो आपको सर्वस्व मानु अपना सेवक बना लो भगवन, मैं ना चाहुँ ये संसार …

Read More »

ब्रह्मा मुरारी सदा पूजितः महाशिवरात्रि संस्कृत भजन

शिव के नाम में छिपे रहस्य

महाशिवरात्रि संस्कृत भजन ब्रह्मा मुरारी सदा पूजितः नमः शिवाय नमः शिवाय बिल्वचारना प्रिया भवानी शंकरा नमः शिवाय नमः शिवाय मृत्युंजय महादेव महादेव महेश्वरा महेश्वरा नमः शिवाय नमः शिवाय भस्मो धुळीथा थेजो विग्रह नमः शिवाय नमः शिवाय लिंगोद्भवकारा साईं महेश्वरा महेश्वरा नमः शिवाय नमः शिवाय नमः शिवाय नमः शिवाय ॐ नमः शिवाय, शिवाय नमः ॐ ॐ नमः शिवाय, शिवाय नमः ॐ …

Read More »

Sanskrit Poem on Importance of Yoga योगस्य महत्त्वम्

Sanskrit Poem on Importance of Yoga योगस्य महत्त्वम्

योगस्य महत्त्वम् योगः भारतस्य आधारः अस्ति। योगं विना वयं स्वस्थः सानन्दः च भवितुम नशक्नुमः। सर्वप्रथम महर्षि पतञ्जलिः योगसुक्तम् प्रतिपादितम। अस्मिन् ग्रन्थे अष्टांग-योगस्य वर्णनम् अस्ति। सम्प्रति महानगरे प्रदूषणस्य समस्या अस्ति। ध्वनि, वायुः एवम् जलप्रदूषण: महानगरस्य जीवनस्य विकटसमस्या अस्ति। एकल परिवारः महानगरस्य यथार्थ: एतेन कारणेन जनाः रुग्नाः भविन्त। समयाभावेन जनेषु परस्परम् प्रेमः स्नेहः च न अस्ति। वयम् सर्वे तनावग्रस्ताः भवामः। अतएववयम् नूनं योगः करणीय:। प्रतिदिनम् प्रातः सायं योगम् पूजनीयम्। केवलम् योगेन वयम् स्वस्थः …

Read More »

एषा मम धन्या माता: Sanskrit Poem on Mother

Poem on Mother in Sanskrit Language एषा मम धन्या माता

एषा मम धन्या माता एषा मम धन्या माता । एषा मम धन्या माता।। ध्रुवपदम्। या मां प्रातः शय्यातः जागरयति सम्बोधनतः। हरस्मिरणं या कारयति। आलस्यं मम नाश्यति।। एषा मम…। कुरु दत्तं ग्रहकार्यम् त्वम्, कुरु सुत! पाठभ्यासं त्वम्। आदेश ददती एवम् योजयते कार्ये नित्यम्।। एषा मम…। मधुरं दुग्धं ददाति या स्वादु फलं च ददाति या। यच्छति महां मिष्टान्नम् यच्दति महां लवणत्राम्।। एषा …

Read More »

संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

संस्कृत कविताएं विद्यार्थियों और बच्चों के लिए

मां माँ, माँ त्वम्  संसारस्य अनुपम् उपहार, न त्वया सदृश्य कस्याः स्नेहम्, करुणा-ममतायाः त्वम् मूर्ति, न कोअपि कर्त्तुम् शक्नोति तव क्षतिपूर्ति। तव चरणयोः मम जीवनम् अस्ति, ‘माँ’शब्दस्य महिमा अपार, न माँ सदृश्य कस्याः प्यार, माँ त्वम् संसारस्य अनुपम् उपहार। ~ केसिया कुन्जुमौन, दशवीं-बी, St. Gregorios School, Sector 11, Dwarka, New Delhi – 75 जय वृक्ष! जय वृक्ष श्रूयताम् सर्वे वृक्षपुराणम्, …

Read More »