Durga Kawach: Shri Durga Kawach, Shree Durga Kavach

Durga Kawach: Slokas from Markandeya Purana

Durga Puja is a ceremonious occasion, wherein a number of rituals are performed to please the deity of power and courage – Goddess Durga. On the occasion, the devotees of the Goddess chant mantras and sing bhajans, to praise her. One of the very ancient mantras is Durga Kawach, which is a compilation of special shlokas from the Markandeya Purana. A part of Durga Saptashti, the shlokas of Durga Kawach should be pronounced accurately, because it is said that wrong pronunciation decreases the power of the shlokas. Chanting Durga Kawach during the festival is considered auspicious by devotees of Maa Durga. So, this Durga Pooja, chant Shree Durga Kawach and seek the blessings of the deity. Given below is Shri Durga Kawach.

Shri Durga Kawach

Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa RishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN Gatvena Jape Viniyogah
AUM Namash Chandikaayai

Maarkandeya Uvaacha
AUM YadhgoohyaM Paramam Loke
Sarva Rakshaakaram NRiNaam.h
Yaanna Kasyachidaakhyaatam
Tanme Bruuhi Pitaamaha

Brahmo Vaach
Asti Goohyatamam Vipra
Sarva bhuuto pakaarakam.h
Devyaastu kavacham punyam
takshinashva Mahaamune

Prathamam Shailaputrii cha
DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti
Kushmaandeti Chaturthakam.h

Panchamam Skandamaateti
Shhashhtham Kaatyaayaniiti cha
Saptamam Kaalaraatriiti
Mahaagauriitichaashhtamam.h

Navamam Siddhidaatrii cha
Navadurgaah Prakiirtitaah
Uktaanyetaani naamaani
brahmanaiva mahaatmanaa

Agninaa Dahyamaanastu
Shatrumadhye Gato RaNe
Vishhame Durgame chaiva
bhayaarh Sharanam Gataah

Na Teshhaa.n Jaayate
KinchidashubhamranasamkaTe
Naapadam Tasya Pashyaami
Shokaduhkhabhayam na hi

Yaistu Bhaktyaa Smritaa Nuunam
Teshhaa.n vRiddhiH Prajaayate
Ye Tvaan Smaranti Deveshi
Rakshase Taanna Samshayah

Pretasamsthaa tu Chaamundaa
Vaaraahii Mahishhaasanaa
Aindrii GajasamaaruuDhaa
Vaishhnavii Garudaasanaa

Maaheshvarii vRishhaaruuDhaa
Kaumaarii Shikhivaahanaa
LakshmiiH Padmaasanaa
Devii Padmahastaa Hari Priyaa

Shvetaruupadharaa Devii
Iishvarii vRishhavaahanaa
Braahmii hamsasamaaruuDhaa
Sarvaabharanabhuushhitaa

Ityetaa Maatarah Sarvaah
Sarvayoga Samanvitaah
Naanaabharanashobhaaghyaa
naanaaratno pashobhitaah

dRitiyante RathamaaruuDhaa
Devyah Krodhasamaakulaah
ShaNkhaM Chakram Gadaa.n
Shakti.n Halamcha Musalaayudhamh

Khetakam Tomaram Chaiva
Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha
Shaaraamaayudhamuttamam.h

Daityaanaa.n Dehanaashaaya
Bhaktaanaamabhayaaya cha
DhaarayantyaayudhaaniitthaM
Devaanaa.n cha Hitaaya vai

Namaste.astu Mahaaraudre
Mahaaghoraparaakrame
Mahaabale Mahotsaahe
Mahaabhayavinaashini

Traahi maa.n Devi Dushhprekshye
Shatruunaa.n bhayavardhini
Praachyaa.n Rakshatu Maamaindrii
Aagneyyaamagnidevataa

Dakshine.avatu Vaaraahii
nairityaa.n khadgadhaarinii
Pratiichyaa.n Vaarunii Rakshed.h
Vaayavyaa.n mRigavaahinii

Udiichyaa.n Paatu Kaumaarii
Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe
dadhastaad.h Vaishhnavii Tathaa

Evam Dasha Disho Rakshechchaamundaa
Shavavaahanaa yaa me
Chaagratah Paatu Vijaya
Paatu pRishhThatah
Ajitaa Vaama Paarshve tu
Dakshine Chaaparaajitaa
Shikhaamudyotinii Rakshedumaa
Muurdhini Vyavasthitaa

Maalaadharii LalaaTe cha
Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvormadhye
Yamaghantaa cha Naasike

ShaNkhinii chakshushhormadhye
Shrotrayorrdvaavaasinii
Kapolau Kaalikaa Rakshetkarnamuule
tu ShaaNkarii

Naasikaayaa.n Sugandhaa cha
Uttaroshhthe cha Charchikaa
Adhare ChaamRitakalaa
Jihvaayaa.n cha Sarasvatii

Dantaan.h Rakshatu Kaumarii
kanthadeshe tu chandikaa
Ghantikaa.n Chitraghantaa cha
Mahaamaayaa cha Taaluke

Kaamaakshii Chibukam Rakshed.h
Vaacham me SarvamaNgalaa
Griivaayaa.n Bhadrakaalii cha pRishh
Thavamshe Dhanurdharii

Niilagriivaa BahihkanThe
Nalikaa.n Nalakuubarii
Skandhayoh KhaNginii Rakshed.h
Baahuu me Vajradhaarinii

Hastayordandinii Rakshedambikaa
ChaaNguliishhu cha
NakhaaJNchhuuleshvarii
Rakshetkukshaurakshetkuleshvarii

Stanaurakshenmahaadevii
Manahshokavinaashinii
HRidaye Lalitaa Devii
Udare ShuuladhaariNii

Naabhau cha Kaaminii Rakshed.h
GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me
DhraM Gude Mahishhavaahinii

KaTiyaa.n Bhagavatii Rakshejjaanunii
Vindhyavaasinii
JaNghe MahaabalaaRakshet
sarvakaamapradaayinii

Gulphayornaarasi.nhii cha
PaadapRishhThe tu Taijasii
PaadaaNguliishhu Shrii
Rakshetpaadaadhastalavaasinii

Nakhaan.h DamshhTraakaraalii cha
keshaa.nsh{}chaivo{dhva}.rkeshinii
Romakuupeshhu Kauberii
TvachaM Vaagiishvarii tathaa 33

Raktamajjaavasaamaansaan
yasthimedaa.nsi Paarvatii
Antraani Kaalaraatrishcha
Pittam cha Mukuteshvarii 34

Padmaavatii Padmakoshe Kaphe
ChuuDaamaNistathaa
Jvaalaamukhii Nakhajvaalaa
mabhedyaa Sarvasandhishhu 35

Shukram Brahmaani me
Rakshechchhaayaa.n
Chhatreshvarii tathaa Ahamkaaram
Mano Buddhi.n Rakshenme Dharmadhaarinii

PraaNaapaanau Tathaa
Vyaanamudaanam cha Samaanakam.h
Vajrahastaa cha meRakshet.h
praanam Kalyaanashobhanaa

Rase Ruupe cha Gandhe cha
Shabde Sparshe cha Yoginii
Sattvam Rajastamashchaiva
RakshennaaraayaNii sadaa

Aayuu Rakshatu Vaaraahii
Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha
Dhanam Vidyaa.n cha Chakrinii

Gotramindraani me Rakshet
pashuunme Raksha Chandike
Putraan.h Rakshenmahaalakshmiir
bhaaryaa.n Rakshatu Bhairavii

Panthaanam Supathaa rakshen
maargam Kshemakarii tathaa
Raajadvaare Mahaalakshmiir
vijayaa Sarvatah Sthitaa

Rakshaahiinam tu Yatsthaanam
Varjitam Kavachena tu
Tatsarvam Raksha me Devi
Jayantii Paapanaashinii

Padamekam na Gachchhettu
Yadiichchhechchhubhamaatmanah
Kavachenaa vRito NityaM
Yatra Yatraiva Gachchhati

Tatra Tatraarthalaabhashcha Vijayah Saarvakaamikah
Yam Yam Chintayate Kaamam
Tam Tam Praapnoti nishchitam.h
Paramaishvaryamatulam Praapsyate Bhuutale Pumaan.h

Nirbhayo Jaayate martyah
samgraameshhvaparaajitaH
Trailokye tu Bhavetpuujyah
KavachenaavRitah Pumaan.h

Idam tu Devyaah Kavacham
Devaanaamapi Durlabham.h
Yah PaThet.hprayato Nityam
Trisandhyam Shraddhayaanvitah

Daivii Kalaa Bhavettasya
Trailokyeshhvaparaajitah
Jiived.h Varshhashatam
saagramapamRityuvivarjitah

Nashyanti Vyaadhayah Sarve
LuutaavisphoTakaadayah
Sthaavaram JaNgamam Chaiva
KRitrimam Chaapi Yadvishham.h

Abhichaaraani Sarvaani
Mantrayantraani Bhuutale
Bhuucharaah Khecharaashchaiva
jalajaashchopadeshikaah

Sahajaa Kulajaa Maalaa
Daakinii Shaakinii Tathaa
Antarikshacharaa Ghoraa
Daakinyashcha MahaabalaaH

Grahabhuutapishaachaashcha
Yakshagandharvaraakshasaah
Brahmaraakshasavetaalaah
Kushhmaandaa Bhairavaadayah

Nashyanti Darshanaattasya
Kavache HRidi Samsthite
Maanonnatirbhaved.h Raag
yastejovRiddhikaram Param.h

Yashasaa varddharte so.api
Kiirti Manditabhuutale
Japetsaptashatii.n Chandii.n
kRitvaa tu Kavacham Puraa

Yaavadbhuumandalam
Dhatte Sashailavanakaananam.h
TaavattishhThati medinyaa.n
Santatih Putra Pautrikii

Dehaante Paramam Sthaanam
Yatsurairapi Durlabham.h
Praapnoti Purushho Nityam
Mahaamaayaa PrasaadataH

Labhate Paramam Ruupam
Shivena Saha Modate. AUM

परिचय

अठारह प्रमुख पुराणों में से एक मार्कंडेय पुराण के अंदर देवी कवच (दुर्गा कवच) के श्लोक अंतर्भूत है और यह अद्भुत दुर्गा सप्तशती का हिस्सा है। देवी कवच को भगवान ब्रह्मा ने ऋषि मार्कंडेय को सुनाया और इसमें ४७ श्लोक शामिल है इसके बाद ९ श्लोकों में फलश्रुति लिखित है। फलश्रुति का मतलब है, इसको सुनने या पढ़ने से क्या फल प्राप्त होता है यह बताया गया है । इसमें भगवान ब्रह्मा देवी पार्वती माँ की नौ अलग-अलग दैवीय रूपों में प्रशंसा करते हैं। भगवान ब्रह्मा प्रत्येक को देवी कवच को पढ़ने और देवी माँ का आशीर्वाद मांगने के लिए अनुरोध करते हैं। जो भी इस कवचं का नित्य पाठ करता है वह माँ दुर्गा से आशीर्वाद प्राप्त करता है।

देवी कवच का महत्व: Importance of Durga Kawach

आपके चारों ओर नकारात्मकता को खत्म करने के लिए एक शक्तिशाली मंत्रो का संग्रह देवी कवच के रूप में है। यह किसी भी बुरी आत्माओं से रक्षा करने में एक कवच के रूप में कार्य करता है।

मंत्रो में नकारात्मक, प्रतिकूल कंपन को अधिक सकारात्मक और आकर्षक कंपन में बदलने की क्षमता होती है। ऐसा कहा जाता है कि वह व्यक्ति जो ईमानदारी से भक्ति और सही उच्चारण के साथ नियमित रूप से देवी कवचम को पढ़ता है, वह सभी बुराइयों से संरक्षित रहता है। नवरात्रों के दिनों में देवी कवचं का पाठ करना बहोत शुभ माना जाता है।

गुरुदेव श्री श्री रवि शंकर जी कहते है “देवी कवच, देवी के भिन्न नाम हैं, जो शरीर के अलग-अलग अंगों पर आधारित हैं। ये लगभग योगनिद्रा जैसा ही है, परंतु नामों से युक्त है। हर नाम में कोई न कोई गुण और कोई न कोई ऊर्जा निहित होती है और नाम एवं रूप (आकार) में घनिष्ठ संबंध होता है।

कवच का अर्थ होता है रक्षा करने वाला, अपने चारों ओर एक प्रकार का आवरण बना देना। यह बहुत अच्छा / उत्तम है। देवी कवच (Durga Kavach) के तहत हम देवी माँ के विभिन्न नामों का उच्चारण करते हैं, जो हमारे इर्द-गिर्द, हमारे शरीर के चारो ओर एक कवच का निर्माण कर देते हैं। इसका अनुष्ठान विशेष कर नवरात्रि के सभी नवों दिन में किया जाता है। यह हमारे लिए बहुत जरूरी है। बैठ कर इसे सुने। यूं तो हमारे चारो तरफ सुरक्षा कवच है ही, फिर भी इसे सुनने से और सकारात्मक प्रभाव पड़ता है – यह व्यक्ति की आत्मा को ऊर्ध्वगामी बनाता है।”

देवी कवच वीडियो

देवी कवच / दुर्गा कवच के श्लोक

॥अथ श्री देव्याः कवचम्॥

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,
चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

ॐ नमश्‍चण्डिकायै॥

मार्कण्डेय उवाच

ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥१॥

ब्रह्मोवाच

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥२॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥४॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥५॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥६॥

न तेषां जायते किंचिदशुभं रणसंकटे।
नापदं तस्य पश्यामि शोकदुःखभयं न हि॥७॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥८॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥९॥

माहेश्‍वरी वृषारुढा कौमारी शिखिवाहना।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥१०॥

श्‍वेतरुपधरा देवी ईश्‍वरी वृषवाहना।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता॥११॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥१२॥

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥१३॥

खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥१४॥

दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥१५॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।
महाबले महोत्साहे महाभयविनाशिनि॥१६॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥१७॥

दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥१८॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥१९॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥२०॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥२१॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥२२॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥२३॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥२४॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥२५॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥२६॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खङ्‍गिनी रक्षेद् बाहू मे वज्रधारिणी॥२७॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च।
नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्‍वरी॥२८॥

स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललिता देवी उदरे शूलधारिणी॥२९॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्‍वरी तथा।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥३०॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥३१॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥३२॥

नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा॥३३॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी॥३४॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥३५॥

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥३६॥

प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥३७॥

रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्‍चैव रक्षेन्नारायणी सदा॥३८॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥३९॥

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥४०॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥४१॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥४२॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥४३॥

तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्‍चितम्।
परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्॥४४॥

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥४५॥

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥४६॥

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७॥

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥४८॥

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः॥४९॥

सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः॥५०॥

ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥५१॥

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥५२॥

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥५३॥

यावद्भूमण्डलं धत्ते सशैलवनकाननम्।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥५४॥

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥५५॥

लभते परमं रुपं शिवेन सह मोदते॥ॐ॥५६॥

इति देव्याः कवचं सम्पूर्णम्।

Check Also

What is Maha Shivaratri?

Maha Shivaratri Pooja Process at Home and Hindu Temples

Maha Shivaratri Pooja At Home And Temples – Maha Shivaratri is a ceremonious occasion celebrated …